This page has not been fully proofread.

सामान्यराजप्रशंसा
 
1216
 
वृक्षान्दोलनमद्य ते क्व नु गतं नर्म स्वयूथस्य वा
यूकान्वेषणरोष सौख्यबहुलाचेष्टा मुखोत्थाः क्व ताः ।
कारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका
 
भीतः संप्रति कौशिकाद्गलवलव्यालः कपे नृत्यसि ॥ ५७ ॥
श्रीदामोदरदेवानाम् ।
 
1217
 
आकर्ण्य गुञ्जितरवं घनगर्जितुल्यं
 
सिंहस्य यान्ति वनमन्यदिमा भयार्ताः ।
तत्रैव पौरुषनिधिः स्वकुलेन सार्व
 
दर्पोद्धुरो वसति वीतभयो वराहः ॥ ५८ ॥
शार्ङ्गधरस्य ।
 
अथ सामान्यराजप्रशंसा ॥ ७२ ॥
 
1218
 
सरस्वती स्थिता वक्रे लक्ष्मी: करसरोरुहे ।
कीर्ति: किं कुपिता देव येन देशान्तरं गता ।॥ १ ॥
 
सरस्वती कुटुम्बस्य ।
 
1219
 
तुलामारुह्य रविणा वृश्चिके निहितं पदम् ।
भवता शिरसि न्यस्यमयत्नेनैव भोगिनाम् ॥ २ ॥
 
1220
 
किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः ।
कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ ३ ।॥
 
1221
 
सर्वदा सर्वदोसीति मिथ्या संस्तूयसे बुधैः ।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ४ ॥
 
1222
 
कोप्यन्य: कल्पवृक्षोयं चकास्ति क्षितिमण्डले ।
यत्पाणिपल्लवोप्येकः कुरुतेधः सुरद्रुमम ॥ ५ ॥
 
कषामध्येते ।
 
१९९