This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

 
42
 

 
प्रियस्य शिक्षानुयौ प्रसादश्च परस्परम् ।

सूर्यास्ते चक्रदुःखं चे" तमसो वर्णनं तथा ॥ ३० ॥
 
११७
 

 
43
 

 
संचारञ्श्चाभिसारीणां शशाङ्कोदयवर्णनम् ।

पानगोष्ठी ततः प्रोक्तोता चाटुप्रभृतिवर्णम् ॥ ३१ ॥
 

 
44
 

 
सखीवाक्यं नववधूक्रीडायां तदनन्तरम् ।
मुरत

सुरत
क्रीडिताख्यानं विपरीतरतं तथा ॥ ३२ ॥
 

 
45
 
·

 
निवृत्तिः सुरतस्यायें निशीथे क्रीडनादिकम् ।

प्रभातेवर्णनं वायुसूर्ययोर्वर्णनं तयाँथा ॥ ३३ ॥
 
१२९
 

 
46
 

 
रात्रिसंभोगचेष्टायाः प्रातःप्रकटनं ततः ।

अथ मिश्रकशृङ्गारे सतीकुलवधूस्थितिः ॥ ३४ ॥
 

 
47
 

 
असतीचरितं ते तद्वद्वसन्तादेश्च वर्णनम् ।

ग्रीष्मादेर्वर्णनं तेइतद्वद्वर्षादेरपि वर्णम् ॥ ३५ ॥
 

 
48
 

 
शरत्स्वभावव्याख्यानं हेमन्तादेश्च वर्णनेम् ।

शिशिरादेस्तथाख्यानं संमिश्राख्यानकं ततः ॥ ३६ ॥
 

 
49
 

 
ततो वीररसोक्तिः स्यात्किरुणारसवर्णनम् ।

अद्भुतस्य रसॅम्सभ्योक्तिरथ हास्यरसोक्तयः ॥ ३७ ॥
 

 
50
 

 
भयानकश्च बीभत्संस्ततो रौद्ररसोक्तयः ।
 

अथ शान्तरसे पूर्वं वैराग्यस्य प्रशंसम् ॥ ३८ ॥
 

 
51
 

 
अनित्यतासमाख्यानं विषयादिविडम्बनम् ।

पश्चात्तापस्य कथेनं कालस्य चरितं तेथीतथा ॥ ३९ ॥