This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
42
 
प्रियस्य शिक्षानुयौ प्रसादश्च परस्परम् ।
सूर्यास्ते चक्रदुःखं चे" तमसो वर्णनं तथा ॥ ३० ॥
 
११७
 
43
 
संचारञ्चाभिसरीणां शशाङ्कोदयवर्णनम् ।
पानगोष्ठी ततः प्रोक्तो चाटुप्रभृतिवर्णम् ॥ ३१ ॥
 
44
 
सखीवाक्यं नववधूक्रीडायां तदनन्तरम् ।
मुरत क्रीडिताख्यान विपरीतरतं तथा ॥ ३२ ॥
 
45
 
· निवृत्तिः सुरतस्यायें निशीथे क्रीडनादिकम् ।
प्रभातेवर्णनं वायुसूर्ययोर्वर्णनं तयाँ ॥ ३३ ॥
 
१२९
 
46
 
रात्रिसंभोगचेटायाः प्रातःप्रकटनं ततः ।
अथ मिश्रकशृङ्गारे सतीकुलवधूस्थितिः ॥ ३४ ॥
 
47
 
असतीचरितं ते सन्तादेव वर्णनम् ।
ग्रीष्मादेर्वर्णनं तेइर्षादेरपि वर्णम् ॥ ३५ ॥
 
48
 
शरत्स्वभावव्याख्यानं हेमन्तादेश्च वर्णनेम् ।
शिशिरादेस्तथाख्यानं संमिश्राख्यानकं ततः ॥ ३६ ॥
 
49
 
ततो वीररसोक्तिः स्यत्किरुणारसवर्णनम् ।
अद्भुतस्य रसॅम्योक्तिरथ हास्यरसोक्तयः ॥ ३७ ॥
 
50
 
भयानक बीभत्संस्ततो रौद्ररसोयः ।
 
अथ शान्तरसे पूर्व वैराग्यस्य प्रशंसम् ॥ ३८ ॥
 
51
 
अनित्यतासमाख्यानं विषयादिविडम्बनम् ।
पश्चात्तापस्य कथेनं कालस्य चरितं तेथी ॥ ३९ ॥