This page has been fully proofread once and needs a second look.

१९०
 
शार्ङ्गधरपद्धतिः
 
1163
 

अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु ।

विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ४ ॥
 

कस्यापि ।
 

1164
 

यः पीयूषसहोदरैः स्नपयति ज्योत्स्नाजलैः सर्वतो

यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।

भ्रातर्व्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-

निर्मुक्तस्य महत्त्वमेतदसमं दूरेधिरूढं तव ॥ ५ ॥
 

श्रीभोजदेवस्य ।
 

1165
 

शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता

किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे ।

किंचात: परमुच्यते स्तुतिपदं यज्जीवनं देहिनां
 

त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ ६ ॥
 

1166
 

अब्जं लग्त्वब्जमथान्ब्जभूस्तत इदं ब्रह्माण्डमण्डात्पुन-

र्
विश्वं स्थावरजङ्गमं तदितरं त्वन्मूलमित्थं पयः ।

धिक्त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरै-

र्
वध्यन्ते विवशास्त्वदेक शरणास्त्वामाश्रिता जन्तवः ॥ ७ ॥
 
a
 

कयोरप्येतौ ।
 

1167
 

समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः
 

स्वसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः ।
 

मुरारातेर्योपिषित्सरसिरुहकिंजल्कनिलया
 

तथापि श्री: स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥ ८ ॥
 

1168
 

तापापहे सहृदये रुचिरे प्रबुद्धे
 

मित्रानुरागनिरते धृतसद्भुणौधे ।