This page has not been fully proofread.

१९०
 
शार्ङ्गधरपद्धतिः
 
1163
 
अहिरहिरिति संभ्रमपदमितरजने किमपि कातरे भवतु ।
विहगपतेराहारः स तु सरलमृणालदलरुचिरः ॥ ४ ॥
 
कस्यापि ।
 
1164
 
यः पीयूषसहोदरैः स्नपयति ज्योत्स्नाजलैः सर्वतो
यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः ।
भ्रातम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया-
निर्मुक्तस्य महत्त्वमेतदसमं दूरेधिरूढं तव ॥ ५ ॥
 
श्रीभोजदेवस्य ।
 
1165
 
शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे ।
किंचात: परमुच्यते स्तुतिपदं यज्जीवनं देहिनां
 
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ ६ ॥
 
1166
 
अब्जं लग्जमथान्जभूस्तत इदं ब्रह्माण्डमण्डात्पुन-
विश्व स्थावरजङ्गमं तदितरं त्वन्मूलमित्थं पयः ।
धिक्त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरै-
वध्यन्ते विवशास्त्वदेक शरणास्त्वामाश्रिता जन्तवः ॥ ७ ॥
 
a
 
कयोरप्येतौ ।
 
1167
 
समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः
 
स्वसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः ।
 
मुरारातेर्योपित्सरसिरुहकिंजल्कनिलया
 
तथापि श्री: स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥ ८ ॥
 
1168
 
तापापहे सहदये रुचिरे प्रबुद्धे
 
मित्रानुरागनिरते तसद्भुणौधे ।