This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 
हे
 

अस्थानोपगतामकालसुलभां तृष्णां प्रति क्रुध्य
प्
हे
त्
रैलोक्यप्रथितप्रभावमहिमा मार्गोह्यसौ मारवः ॥ ३ ॥
 

अभिनवगुप्तस्य
 
१८८
 

1153
 

सत्पाद पान्विपुल पल्लवपुष्पपुञ्ज -

संपत्परीतवपुषः फलमारनत्भारनम्रान् ।

व्योमाग्रशिञ्चिजितशकुन्तसमाश्रितोरु-

शाखान्मरीभरौ मृगयते न ततोस्ति मुग्धः ॥ ४
 

कस्यापि
 

1154
 

किमसि विमनाः किं चोन्मादी क्षणादपि लक्ष्यसे

पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।

स्वयमजलदां जानानोपि प्रविश्य मरुस्थलीं

शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ ५ ॥
 

नरसिंहस्य
 

-----------------
अथ दावानलान्योक्तयः ॥ ७० ॥
 

1155
 
यस्वा

यस्या
महत्त्वभाजो भवन्ति गुणिनोमिता धनुर्देण्डाः ।

दहतस्तां वंशालीं को वनवह्ने विवेकस्ते ॥ १ ॥
 

कस्यापि
 

1156
 

हे दावानल शैलाग्रवासिनः साधुशाखिनः ।

मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ २ ॥
 

कस्यापि !
 

1157
 

दुदैवप्रभवप्रभञ्नजवादुद्भूतभूमी रुहा-

नेतान्सत्त्वगुणाश्रयानकरुण पुप्लुष्यन्किमुन्माद्यसि ।

ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि
ब्र

दृ
ष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ ३ ॥
 

कस्यापि ।