This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
हे
 
अस्थानोपगतामकालसुलभां तृष्णां प्रति क्रुध्य
प्रैलोक्यप्रथितप्रभावमहिमा मार्गोयसौ मारवः ॥ ३ ॥
 
अभिनवगुप्तस्य
 
१८८
 
1153
 
सत्पाद पान्विपुल पल्लवपुष्पपुञ्ज -
संपत्परीतवपुषः फलमारनत्रान् ।
व्योमायशिञ्चितशकुन्तसमाश्रितोरु-
शाखान्मरी मृगयते न ततोस्ति मुग्धः ॥ ४ ।
 
कस्यापि
 
1154
 
किमसि विमनाः किं चोन्मादी क्षणादपि लक्ष्यसे
पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः ।
स्वयमजलदां जानानोपि प्रविश्य मरुस्थलीं
शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ ५ ॥
 
नरसिंहस्य
 
अथ दावानलान्योक्तयः ॥ ७० ॥
 
1155
 
यस्वा महत्त्वभाजो भवन्ति गुणिनोमिता धनुर्देण्डाः ।
दहतस्तां वंशाल को वनव विवेकस्ते ॥ १ ॥
 
कस्यापि
 
1156
 
हे दावानल शैलामवासिनः साधुशाखिनः ।
मुग्ध व्यर्थ त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ २ ॥
 
कस्यापि !
 
1157
 
दुदैवप्रभवप्रभञ्चनजवादुद्भूतभूमी रुहा-
नेतान्सत्वगुणाभयानकरुण पुष्यन्किमुन्माद्यसि ।
ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि
ब्रष्टव्यास्तव तु क्षणाविलयिनो नामापि न ज्ञायते ॥ ३ ॥
 
कस्यापि ।