This page has been fully proofread once and needs a second look.

13
 
अथ कमलान्योक्तपः
 
अथ कमलान्योक्त
यः ॥ ६७ ॥
 

1133
 

रे पद्मिनीदल तवात्र मया चरित्रे
 
रं
दृष्टं विचित्रमित्र वव यद्विदितं ध्रुवं तत् ।
ये

यै
रेव शुद्धसलिलैः परिपालितस्त्वं
 

तेभ्यः पृथग्भवसि पडूङ्कभवोसि यस्मात् ॥ १ ॥

शार्ङ्गधरस्य
 

1134
 

पङ्कज जलेषु वास: प्रीतिर्मधुपेषु कण्टकैः सङ्गः ।

यद्यपि तदपि तवैतच्चित्रं मित्रोदये हर्षः ॥ २ ॥
 

लक्ष्मीधरस्य ।
 

1135
 

कुसुभंमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः ।

अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥३॥
 

कृष्णस्य ।
 

1136
 

वरमश्रीकता लोके नासमानसमानता ।

इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम् ॥ ४ ॥
 

कस्यापि ।
 

1137
 
बा

ना
लस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-

र्द
ण्डे कर्कशता मुखेतिमृदुता मिचेत्रे महान्प्रश्रयः ।

आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे

यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तव तंतैव तत्र श्रियः ॥ ५ ॥
 

कस्यापि ।
 

1138
 

प्रसारितकरे मित्रे जगदुद्द्योतकारिणि ।
 

किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम् ॥ ६ ॥
 

कस्यापि ।
 

1139
 

लक्ष्मीसंपर्कजातोयं दोषः पद्मस्य निश्चितम् ।
 

यदेष गुणसंदोहषाधाम्नि चन्द्रे
 
परान्ग्मुखः
 
॥ ७॥
 
१८५
 
Y