This page has not been fully proofread.

तटाकान्योक्तयः
 
1122
 
आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
कहोलाः क्षणभङ्गुराः पुनरमी नीता: परामुन्नतिम् ।
अन्तर्माहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा
भ्रातः शोण न सोस्ति यो न हसति त्वत्संपदां विठवान् ॥ २॥
 
1123
 
छायां प्रकुर्वन्ति नमन्ति पुष्पैः
फलानि यच्छन्ति तटद्रुमा ये ।

उन्मूल्य तानेव नदी प्रयाति
तरंगिणां व प्रतिपन्नमस्ति ॥ ३ ॥
 
1124
 
कतिपयदेिवसस्थायी पूरो दूरोनतोपि भविता ते ।
तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ४ ॥
 
1125
 
कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविश्रान्तिम् ।
वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलासि ॥ ५ ॥
 
केषामप्येते ।
 
अथ तटाकान्योक्तयः ॥ ६६ ॥
 
1126
 
हंसैलब्धप्रशंसैस्तर लितकमलप्रत्तर ङ्गैस्सारंगै-
नीरैरन्तर्गभीरैश्चपलबककुलत्रासलीनैश्च मीनैः ।
पाली रूढ
द्रुमालीतल सुखशयितस्त्रीप्रणीतैश्च गीतै-
भीति प्रक्रीडदातिस्तव सलिलवलचक्रवाकस्तटाकः ॥ १॥
 
कस्यापि ।
 
1127
 
क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्क: परिष्वज्यतां
मञ्जुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिड्डिभः ।
 
१८३