This page has been fully proofread once and needs a second look.

१८२
 
शार्ङ्गधरपद्धतिः
 
1116
 

अन्तः कुटिलतां विभ्रच्छङ्कःख: स खलु निष्ठुरः ।

हुंकरोति यदाध्मातस्तदेव बहु गण्यताम् ॥ ३ ॥
 

कस्यापि ।
 

1117
 

तात: क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः

सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि ।

धिक्कर्माणि स.त्र कम्बुरधुना पाण्डिकान्ताकरे

विश्रान्तः प्रतिवासरं प्रतिगृहं मैक्षेण कुक्षिषिंभरिः ॥ ४ ॥
 

कस्यापि ।
 

1118
 

सर्वाशा परिपूरि हुंकृतिमदो जन्मापि दुग्धोदधे-

र्
गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्पुः ॥

श्रीरेषा सहजा गुणाः किमपरं भव्ण्यन्त एते हि य-

त्
कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे ॥ ५ ॥
 

कस्यापि ।
 

1119
 

शङ्काःखा: सन्ति सहस्रशो जलनिधैधेर्वावीचिच्छटाघट्टिता:

पर्यन्तेषु लुठन्ति ये दलशतैः कल्मापिषितक्ष्मातलाः ।

एक: कोपि स पाञ्चजन्य उदभूदाश्चर्यधामा सतां

यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ ६ ॥
 

कविरत्नस्य ।
 

1120
 

क्व
चाम्भोधीधौ जन्म क्व च वपुरिदं कुन्दधवलं

क्व
चावासस्थानं कृतमहह विष्णोः करतले ।

क्व नीचानामास्ये परिणतिरियं चुम्बनविधा-

वितीवेदं शङ्: करुणकरुणं रोदिति मुहुः ॥ ७ ॥
 

----------------
अथ नद्यन्योक्तयः ॥ ६५ ॥
 

1121
 

यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति ।

तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ १ ॥