This page has not been fully proofread.

१८२
 
शार्ङ्गधरपद्धतिः
 
1116
 
अन्तः कुटिलतां विभ्रच्छङ्कः स खलु निठुरः ।
हुंकरोति यदाध्मातस्तदेव बहु गण्यताम् ॥ ३ ॥
 
कस्यापि ।
 
1117
 
तात: क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः
सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि ।
धिकर्माणि स. एत्र कम्बुरधुना पापण्डिकान्ताकरे
विश्रान्तः प्रतिवासरं प्रतिगृहं मैक्षण कुक्षिभरिः ॥ ४ ॥
 
कस्यापि ।
 
1118
 
सर्वाशा परिपूरि हुंकृतिमदो जन्मापि दुग्धोदधे-
गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्रपुः ॥
श्रीरेषा सहजा गुणाः किमपरं भव्यन्त एते हि य-
कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे ॥ ५ ॥
 
कस्यापि ।
 
1119
 
शङ्काः सन्ति सहस्रशो जलनिधैर्वाचिच्छटाघट्टिता:
पर्यन्तेषु लुठन्ति ये दलशतैः कल्मापितक्ष्मातलाः ।
एक: कोपि स पाञ्चजन्य उदभूदाश्चर्यधामा सतां
यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ ६ ॥
 
कविरत्नस्य ।
 
1120
 
क चाम्भोधी जन्म क च वपुरिदं कुन्दधवलं
क चावासस्थानं कृतमहह विष्णोः करतले ।
क्व नीचानामास्ये परिणतिरियं चुम्बनविधा-
वितीवेदं शङ्क: करुणकरुणं रोदिति मुहुः ॥ ७ ॥
 
अथ नद्यन्योक्तयः ॥ ६५ ॥
 
1121
 
यद्यपि दिशि दिशि सरितः परितः परिपूरित म्भसः सन्ति ।
तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ १ ॥