This page has been fully proofread once and needs a second look.

शङ्खान्योक्तयः
 

यस्मिन्त्रिववित्तव्ययभरसहो ग्राहकस्तावदास्तां
 

नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोपि ॥ १३ ॥
 

शर्ववर्मणः
 
1111
 

1111
न श्वेतांशुवदन्धकारदलनादुद्द्योतिता रोदसी

नाध्प्यै रावतवन्निर स्तदितिजत्रासः कृतो वासवः ।

नो चिन्तामणिरत्नत्रत्रिभुवने छिन्ना विपच्चार्थिनां

भूत्वा तस्य हरे रुरः प्रणयिना किं कौस्तुभेनार्जितम् ॥ १४ ॥
 

कस्यापि
 

1112
 

यन्मुक्तामणयोम्बुधेरुदरतः क्षिप्ता महावीचिभिः
 

पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।

तत्तस्यैव परिक्षयो जलनिघेधेर्द्वीपान्तरालम्बिनो

रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ १५॥
 

कस्यापि !
 

1113
 

सिन्धुस्तरंगैरुपलाल्य फेना-

त्रत्नानि पङ्कमेपंकैर्मलिनीकरोति ।

तथापि तान्येव महीपतीनां

किरीटकोटीषु पदं लभन्ते ॥ १६ ॥
 

कस्यापि ।
 

--------------
अथ शङ्खान्योक्तयः ॥ ६४ ॥
 

1114
 

उच्चैरुच्चर रुचिरं झिल्लि वर्त्मनि तरुं समारुह्य ।

दिग्व्यापिनि शब्दगुणे शङ्: संभावनाभूमिः ॥ १ ॥
 

कस्यापि
 
१८१
 

1115
 

कीटगृहं कुटिलोन्तः कठिन: क्षाराम्बुसंभवः शून्यः ।
शः

शङ्ख:
श्रीपतिकिनिकटे केन गुणेन स्थितितिं लेभे ॥ २ ॥
 

शार्ङ्गधरस्य ।