This page has not been fully proofread.

शङ्खान्योक्तयः
 
यस्मिन्त्रिवत्तव्ययभरसहो ग्राहकस्तावदास्तां
 
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोप ॥ १३ ॥
 
शर्ववर्मणः
 
1111
 
न श्वेतांशुवदन्धकारदलनादुद्द्योतिता रोदसी
नाध्यै रावतवन्निर स्तदितिजत्रासः कृतो वासवः ।
नो चिन्तामणिरत्नत्रत्रिभुवने छिन्ना विपचार्थिनां
भूत्वा तस्य हरे रुरः प्रणयिना किं कौस्तुभेनार्जितम् ॥ १४ ॥
 
कस्यापि
 
1112
 
यन्मुक्तामणयोम्बुधेरुदरतः क्षिप्ता महावीचिभिः
 
पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।
तत्तस्यैव परिक्षयो जलनिघेपान्तरालम्बिनो
रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ १५॥
 
कस्यापि !
 
1113
 
सिन्धुस्तरंगरुपलाल्य फेना-
त्रत्नानि पङ्कमेलिनीकरोति ।
तथापि तान्येव महीपतीनां
किरीटकोटीषु पदं लभन्ते ॥ १६ ॥
 
कस्यापि ।
 
अथ शङ्खान्योक्तयः ॥ ६४ ॥
 
1114
 
उच्चैरुच्चर रुचिरं झिल्लि वर्त्मनि तरुं समारुह्य ।
दिग्व्यापिनि शब्दगुणे शङ्क: संभावनाभूमिः ॥ १ ॥
 
कस्यापि
 
१८१
 
1115
 
कीटगृहं कुटिलोन्तः कठिन: क्षाराम्बुसंभवः शून्यः ।
शः श्रीपतिकिटे केन गुणेन स्थिति लेभे ॥ २ ॥
 
शार्ङ्गधरस्य ।