This page has been fully proofread once and needs a second look.

१७६
 
शार्ङ्गधरपद्धतिः
 

1082
 

स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः

कल्याणिनी भवतु मौक्तिकशुक्तिरेषा ।

प्राप्तं मया सकलमेव फलं पयोधे-
यहा

र्यद्दा
रुणैर्जलचरैर्न विदारितोस्मि ॥ ६ ॥

इन्द्रकवे
 
: ।
1083
 

आदाय वारि परितः सरितां मुखेभ्यः

किं तावदर्जितमनेन दुरर्णवेन ।

क्षारीकृतं च वडवावदने हुतं च

पातालकुक्षिकुहरे विनिवेशितं च ॥ ७ ॥

श्रीशुकस्य ।
 

1084
 
मात्

ग्
रागोवाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी

मुक्तौघा: सिकता: प्रवाललतिका: शैवालमम्भः सुधा ।

नीरे कल्पमहीरुहा: किमपरं नाम्नापि रत्नाकरो

दूरे कर्णरसायनं निकटतस्तुतृष्णापि नो शाम्यति ॥ ८ ॥
 

कस्यापि ।
 

1085
 

एतस्मादमृतं सुरैः शतमखेनोच्चैः श्रवाः सद्गुणः

कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मी: समासादिता ।

इत्यादिप्रचुराः पुरातनकथा: सर्वेभ्य एव श्रुता

अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोपि कनिक्वचित् ॥ ९ ॥
 

कस्यापि ।
 

1086
 

संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः

सत्यं वारिनिषेधे तथापि तदिदं चित्ते विधत्ते व्यायथाम् ।

स्वच्छन्देन तिर्मिमिंगिलान्निजकुलप्ग्रासं मुहुः कुर्वतो
 

यत्
ते वारयितुं निजेपि विपये न स्वामिता विद्यते ॥ १० ॥
 
करवा :
 

कस्यापि ।