This page has not been fully proofread.

१७६
 
शार्ङ्गधरपद्धतिः
 
1082
 
स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिरेषा ।
प्राप्तं मया सकलमेव फलं पयोधे-
यहारुणैर्जलचरैर्न विदारितोस्मि ॥ ६ ॥
इन्द्रकवे ।
 
1083
 
आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवावदने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च ॥ ७ ॥
श्रीशुकस्य ।
 
1084
 
मात्रागो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघा: सिकता: प्रवाललतिका: शैवालमम्भः सुधा ।
नीरे कल्पमहीरुहा: किमपरं नाम्नापि रत्नाकरो
दूरे कर्णरसायनं निकटतस्तुणापि नो शाम्यति ॥ ८ ॥
 
कस्यापि ।
 
1085
 
एतस्मादमृतं सुरैः शतमखेनोचैः श्रवाः सद्गुणः
कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मी: समासादिता ।
इत्यादिप्रचुराः पुरातनकथा: सर्वेभ्य एव श्रुता
अस्माभिस्तु न दृष्टमत्र जलधौ मिटं पयोपि कनित् ॥ ९ ॥
 
कस्यापि ।
 
1086
 
संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः
सत्यं वारिनिषे तथापि तदिदं चित्ते विधत्ते व्याम् ।
स्वच्छन्देन तिर्मिगिलान्निजकुलप्रासं मुहुः कुर्वतो
 
ते वारयितुं निजेपि विपये न स्वामिता विद्यते ॥ १० ॥
 
करवा :