This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 
22
22
धर्मस्य विवृतिशयोंर्ज्ञेया पापस्य विवृतिस्तथा ।
अथान्योक्तिषु विज्ञेयं रवेः पूर्वं प्रशंसनम् ॥ १० ॥

23

चन्द्रस्यान्योक्तयो ज्ञेयोया मेघस्यान्योक्तयस्तथा ।
वायोरन्योक्तिरपरीरा हंसान्योक्तिस्ततः परी ॥ ११ ॥
रा ॥ ११ ॥
24

भ्रमरान्योक्तयस्तैइस्तद्वत्कोकिलान्योक्तयस्तैतैःततः
चातकान्योक्तयस्तद्वन्मँयूरान्योक्तयस्ततः ॥ १२ ॥

25

शुकान्योक्तिस्ततो ज्ञेयाँया काकान्योक्तिस्ततः स्मृतीं ता
बकान्योक्तिः स्मृता तर्हेद्वत्खद्योतान्योक्तयस्तैःततः ॥ १३ ॥

26

सिंहान्योक्तिंर्गैतिर्गजान्योक्तिं तिर्मृगान्योक्तिस्ततः परम् ।
करभान्योक्तयो ज्ञेयाँया वृषभान्योक्तयस्ततः ॥ १४ ॥

27

तथा सामान्र्न्यवृक्षोक्तिर्विशिष्टतरुपद्धतिः ।
पर्वतान्योक्तयः ख्यातीता अगस्त्यान्योक्तयस्ततेःतः ॥ १५ ॥

28

समुद्रान्योक्तयस्तैतद्वद्रत्वानान्योक्तिस्ततः परम् ।
शङ्कस्यान्योक्तयस्तैर्हेखस्यान्योक्तयस्तद्वन्नद्यन्योक्तिस्ततः परम् ॥ १६ ॥

29

तटाका न्योक्तयस्त हैं न्योक्तयस्तद्वत्कमलान्यो क्त क्तयस्ततः ।
कूपस्यान्योक्तयस्तद्वैन्मरुस्थलभवोक्तयः ॥ १७ ॥

30

ततो दावानलान्योक्तिः संकीर्णान्योक्तयस्तैतेःततः
अथ सर्वनृपाशंसा विशिष्टनृपवर्णनम् ॥ १८ ॥

31
 
७५

पलायनमरीणां राजनीतिस्ततः परम् ।
"नीतिमैञर्मित्रकनीतिश्च प्रशंसा करिणां तथा ॥ १९ ॥