This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

 
22
 

 
धर्मस्य विवृतिशयोंर्जेया पापस्य विवृतिस्तथा ।

अथान्योक्तिषु विज्ञेयं रवेः पूर्वं प्रशंसनम् ॥ १० ॥
 

 
23
 

 
चन्द्रस्यान्योक्तयो ज्ञेयो मेघस्यान्योक्तयस्तथा ।

वायोरन्योक्तिरपरीरा हंसान्योक्तिस्ततः परीरा ॥ ११ ॥
 

 
24
 

 
भ्रमरान्योक्तयस्तैइस्तद्वत्कोकिलान्योक्तयस्तैतैःततः

चातकान्योक्तयस्तद्वन्मँवन्मयूरान्योक्तयस्ततः ॥ १२ ॥
 

 
25
 

 
शुकान्योक्तिस्ततो ज्ञेयाँया काकान्योक्तिस्ततः स्मृतींता

बकान्योक्तिः स्मृता तर्हेद्वत्खद्योतान्योक्तयस्तैःततः ॥ १३ ॥
 

 
26
 

 
सिंहान्योक्तिंतिर्गैजान्योक्तिं तिर्मृगान्योक्तिस्ततः परम् ।

करभान्योक्तयो ज्ञेयाँया वृषभान्योक्तयस्ततः ॥ १४ ॥
 

 
27
 

 
तथा सामान्यवृक्षोक्तिर्न्यवृक्षोक्तिविशिष्टतरुपद्धतिः ।

पर्वतान्योक्तयः ख्यातीता अगस्त्यान्योक्तयस्ततेःतः ॥ १५ ॥
 

 
28
 

 
समुद्रान्योक्तयस्तैतद्वद्रत्वानान्योक्तिस्ततः परम् ।

शङ्स्यान्योक्तयस्तैर्हेतद्वन्नद्यन्योक्तिस्ततः परम् ॥ १६ ॥
 

 
29
 

 
तटाका न्योक्तयस्त हैं न्योक्तयस्तद्वत्कमलान्यो क्त क्तयस्ततः ।

कूपस्यान्योक्तयस्तद्वैन्मरुस्थलभवोक्तयः ॥ १७ ॥
 

 
30
 

 
ततो दावानलान्योक्तिः संकीर्णान्योक्तयस्तैतेःततः

अथ सर्वनृपाशंसा विशिष्टनृपवर्णनम् ॥ १८ ॥
 

 
31
 
७५
 

 
पलायनमरीणां राजनीतिस्ततः परम् ।
"

नीतिमैञर्मित्रकनीतिश्च प्रशंसा करिणां तथा ॥ १९ ॥