This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
22
 
धर्मस्य विवृतिशयों पापस्य विवृतिस्तथा ।
अथान्योक्तिषु विज्ञेयं रवेः पूर्व प्रशंसनम् ॥ १० ॥
 
23
 
चन्द्रस्यान्योक्तयो ज्ञेयो मेघस्यान्योक्तयस्तथा ।
वायोरन्योक्तिरपरी हंसान्योक्तिस्ततः परी ॥ ११ ॥
 
24
 
भ्रमरान्योक्तयस्तैइस्कोकिलान्योक्तयस्तैतैः ।
चातकान्योक्तयस्तद्वन्मँयूरान्योक्तयस्ततः ॥ १२ ॥
 
25
 
शुकान्योक्तिस्ततो ज्ञेयाँ काकान्योक्तिस्ततः स्मृतीं ।
बकान्योक्तिः स्मृता तर्हेत्खद्योतान्योक्तयस्तैः ॥ १३ ॥
 
26
 
सिंहान्योक्तिंर्गैजान्योक्तिं मृगान्योक्तिस्ततः परम् ।
करभान्योक्तयो ज्ञेयाँ वृषभान्योक्तयस्ततः ॥ १४ ॥
 
27
 
तथा सामान्र्न्यवृक्षोक्तिविशिष्टतरुपद्धतिः ।
पर्वतान्योक्तयः ख्याती अगस्त्यान्योक्तयस्ततेः ॥ १५ ॥
 
28
 
समुद्रान्योक्तयस्तैद्रत्वान्योक्तिस्ततः परम् ।
शङ्कस्यान्योक्तयस्तैर्हेनद्यन्योक्तिस्ततः परम् ॥ १६ ॥
 
29
 
तटाका न्योक्तयस्त हैं कमलान्यो क्त यस्ततः ।
कूपस्यान्योक्तयस्तद्वैन्मरुस्थलभवोक्तयः ॥ १७ ॥
 
30
 
ततो दावानलान्योक्तिः संकीर्णान्योक्तयस्तैतेः ।
अथ सर्वनृपाशंसा विशिष्टनृपवर्णनम् ॥ १८ ॥
 
31
 
७५
 
पलायनमरीणां राजनीतिस्ततः परम् ।
"नीतिमैञकनीति प्रशंसा करिणां तथा ॥ १९ ॥