This page has been fully proofread once and needs a second look.

१७४
 
शार्ङ्गधरपद्धतिः
 

निःसच्चत्त्वता च निरपत्रपता च किंतु

पाथोनिधौ निपतता भवतार्जिता च ॥ ६ ॥
 

कस्यापि ।
 

1070
 

एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमा-

दस्तं याति कलानिधिस्तदुभयोरस्तः प्रशस्तोचल: ।

को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुन-

र्यातं यः कुरुते भवानिव स दुष्पा पोस्ति पृथ्वीतले ॥ ७ ॥
 

कस्यापि ।
 

1071
 

रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
 

यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ ८ ॥
 
महा

प्रह्ला
दनस्य ।
 

1072
 

रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी

किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।

हंहो रोहण किंतु याचकचमूनिः शङ्कटङ्कक्षति-

क्षान्तिस्वीकरणेन गोत्रतिलक स्त्रैलोक्यवन्द्यो भवान् ॥ ९ ॥
 

कस्यापि ।
 

1073
 

नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः

शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमित्र तुहिनं दिङमुखेषु क्षिपन्तः ।

येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-

माकाशे विप्रकीर्ण: कुसुमत्रय इवाभाति ताराग्रहौघः ॥१०॥
 

कस्यापि ।
 

------------------
अथागस्त्यान्योक्तयः ॥ ६१ ॥
 

1074
 

कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्या पुनः

क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्ता वह्नयः ।