This page has not been fully proofread.

१७४
 
शार्ङ्गधरपद्धतिः
 
निःसच्चता च निरपत्रपता च किंतु
पाथोनिधौ निपतता भवतार्जिता च ॥ ६ ॥
 
कस्यापि ।
 
1070
 
एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमा-
दस्तं याति कलानिधिस्तदुभयोरस्तः प्रशस्तोचल: ।
को नामोदयिनं करोति न शिरोमाणिक्यमस्तं पुन-
र्यातं यः कुरुते भवानिव स दुष्पा पोस्ति पृथ्वीतले ॥ ७ ॥
 
कस्यापि ।
 
1071
 
रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
 
यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ ८ ॥
 
महादनस्य ।
 
1072
 
रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।
हंहो रोहण किंतु याचकचमूनिः शङ्कटङ्कक्षति-
क्षान्तिस्वीकरणेन गोत्रतिलक स्त्रैलोक्यवन्द्यो भवान् ॥ ९ ॥
 
कस्यापि ।
 
1073
 
नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः
शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमित्र तुहिनं दिखेषु क्षिपन्तः ।
येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-
माकाशे विप्रकीर्ण: कुसुमत्रय इवाभाति तारामहौघः ॥१०॥
 
कस्यापि ।
 
अथागस्त्यान्योक्तयः ॥ ६१ ॥
 
1074
 
कम्पन्ते गिरयः पुरंदरभयान्मैनाकमुख्या पुनः
क्रन्दन्त्यम्बुधराः स्फुरन्ति वडवावक्रोद्वता वह्नयः ।