This page has not been fully proofread.

वृक्षविशेषान्योक्तयः
 
1055
 
निष्पेषोत्थ महाव्यथा परतरं नातं तुलारोहणं
ग्राम्यस्त्री नख लुञ्चन व्यतिकर स्तन्त्री प्रहार व्यथा ।
मातङ्गोज्झिततुण्डवारिकणिकापानं च कूर्चाहतिः
कर्पासेन परार्थसाधनविधौ किं किं न चाङ्गीकृतम् ॥ ६९ ॥
 
केषामप्येते ।
 
अथ शणः ।
1056
 
भूर्जः परोपकृतये निजकवचविकर्तनं सहते ।
 
परबन्धनाय च शण: प्रेक्षध्वमिहान्तरं कीदृक् ॥ ७० ॥
 
वल्लभवेवस्य ।
 
अथ कण्टकारिका ।
1057
 
उचितं नाम नारयां केतक्यामपि कण्टकाः ।
 
रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ ७१ ॥
 
कस्यापि ।
 
अथ धत्तूरः ।
 
1058
 
महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी
 
विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् ।
तनोति त्वत्सेवां ननु कनकवृक्ष त्वदपरः
परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥ ७२ ॥
 
प्रलादनस्य ।
 
अथ तृणानि ।
 
1059
 
उत्तुङ्गैस्तरुभिः किमेभिर खिलैराकाशसंस्पर्धिभि
धन्योसौ नितरामुलूपविटपी नद्यास्तटेवस्थितः ।
 
एवं यः कृतबुरुद्धिद्धतजलव्यालोलवीचीवशा-
न्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि वा ॥ ७३ ॥
 
राणकस्य ।
 
१७१