This page has not been fully proofread.

१७०
 
शार्ङ्गधरपद्धतिः
 
अथ बिल्वः ।
 
:
 
1050
 
आमोदीनि सुमेदुराणि च मृदुस्वादृनि च मारुहा-
मुद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।
किंतु श्रीफलता तवैव जयिनी मालूर दिङ्गण्डले
यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ॥ ६४ ॥
 
कस्यापि ।
 
अथ शालिः ।
 
1051
 
शाखासंततिसंनिरुद्धनभसो भूयांस एवावनी
 
विद्यन्ते तरवः फलैरविकलैरार्तिच्छिदः प्राणिनाम् ।
किंतु द्वित्रिदलैरलंकृततनो: शाले: स्तुमस्तुङ्गतां
दवा येन निजं शिरः सुकृतिना को नाम न प्रीणितः ॥ ६५ ॥
नम्मैयस्य ।
 
अपेक्षुः ।
 
1052
 
परार्थे यः पीडामनुभवति भङ्गेपि मधुरो
यदीयः सर्वेषामिह खलु विकारोप्यभिमतः ।
न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभुव: ॥ ६६ ॥
 
इन्दुराजस्य ।
 
1053
 
मुखे यरस्यं वपुरपि पुनर्ग्रन्थिनिचितं
न संतप्तः कोपि क्षणमपि भजेन्मूलमभितः ।
फलं चैवाप्राप्त वितथसरलिम्नश्च भवत-
स्तदिक्षो नो युक्तं विहितमितरैर्यन्त्रदलनम् ॥ ६७ ॥
 
कस्यापि ।
 
अथ कर्पासः ।
 
1054
 
लायं कर्पासफलं यस्य गुणै रन्ध्रवन्ति पिहितानि ।
मुक्ताफलानि तरुणीकुचकलशेषु सुष्टु विलसन्ति ॥ ६८ ॥