This page has not been fully proofread.

12
 
वृक्षविशेषान्योक्तयः
 

न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिद-

स्तदुज्झत वृथा स्थितितिं बत सहध्वमध्वश्रमम् ॥ ५८ ॥
 
कस्यापि ।
 

कस्यापि ।
अथ किंशुकः ।
 

1045
 

किंशुकाङ्द्गच्छ मा तिष्ठ शुक भाविफलाशया ।

बाह्यरङ्गप्रसङ्गेन के के नानेन वञ्चिताः ॥ ५९ ॥
कस्यापि ।
 

कस्यापि ।
अथ शाखोटः ।
 

1046
 

कस्त्वं मोःभोः कथयामि दैवहतकं मां विद्धि शाखोट
कं
वैराग्यादिव वृक्ष साधु विदितं कस्मादिदं भाषसे ।

वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
 

न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ ६० ॥
कस्यापि ।
 

कस्यापि ।
अथ पीलुः ।
 

1047
 

धन्याः सूक्ष्मफला अपि प्रियतमास्ते पीलुवृक्षाः क्षिती
तौ
क्षुत्क्षीणेन जनेन हि प्रतिदिनं येषां फलं भुज्यते ।

किं तैस्तत्र महाफलैरपि पुनः कल्पद्रुमाद्यैर्दुमै -
 

 
र्येषां नाम मनागपि श्रमनुदे छायापि न प्राप्यते ॥ ६१ ॥
 

 
शक्तिकुमारस्य ।
 

 
अथ करीरः
 

 
1048
 

 
फलं दूरतरेप्यास्तां पुष्णासि कुसुमैर्जनान् ।
 

 
इतरे तरवो मन्ये करीर तब किंकराः ॥ ६२ ॥
 

 
1049
 

 
किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः ।

येन वृद्धि समासाद्य न कृतः पत्रसंग्रहः ॥ ६३ ॥
 

 
1