This page has been fully proofread once and needs a second look.

१६८
 
शार्ङ्गधरपद्धतिः
 

 
किं ब्रूमः फलभारमस्य यदुपन्यासेपि लज्जा महे
 
:
 

तद्भो: केन गुणेन शाल्मलितरीरो जातोसि सीमद्रुमः ॥ ५३॥
 

कस्यापि ।
 

अथ निम्त्रः ।
 
बः ।
1040
 

निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।

यानि संजातपाकानि काका नि:ोनिःशेषयन्त्यमी ॥ ५४ ॥
 

1041
 

यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
 

सार्धं बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः ।

तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं

स्थाने तस्य तु काकलोकवसतिर्निम्वःबः समारोपितः ॥ ५५ ॥
 

कयोरप्येती ।
 
तौ ।
अथ बुब्बूलः ।
 

1042
 

गात्रं कण्कसंकटं प्रविरलच्छायाभूभृतः पल्लवा
 

निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्धिविनाशक्षमम् ।

बुब्बूलद्रुम मूलमेति न जनस्तत्तावदास्ता महे
 

अन्येषामपि शांखिनां फलवतां गुप्त्ये वृतिर्जायसे ॥ ५६ ॥
 
T
 

अथ खदिरः ।
 

1043
 

चन्दने विषधरान्सहामहे
 

वस्तु सुन्दरमगुप्तिमत्कुतः ।
 

रक्षितुं बद किमात्मसौष्ठवं
 

वर्धिताः खदिर कण्टकास्त्वया ॥ ५७ ॥

ल्लर ।
 
स्य ।
1044
 

पदं तदिह नास्ति यज्ञन्न खदिरैः खरैरावृतं
 

तेपि खदिरा न ये कुटिलकण्टकैरावृताः ।