This page has not been fully proofread.

१६८
 
शार्ङ्गधरपद्धतिः
 
किं ब्रूमः फलभारमस्य यदुपन्यासेपि लज्जा महे
 
:
 
तद्भो: केन गुणेन शाल्मलितरी जातोसि सीमद्रुमः ॥ ५३॥
 
कस्यापि ।
 
अथ निम्त्रः ।
 
1040
 
निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।
यानि संजातपाकानि काका नि:ोषयन्त्यमी ॥ ५४ ॥
 
1041
 
यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
 
सार्व बन्धुजनैधकार विविधान्भोगान्विलासोद्धुरः ।
तं दैवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं
स्थाने तस्य तु काकलोकवसतिर्निम्वः समारोपितः ॥ ५५ ॥
 
कयोरप्येती ।
 
अथ बुबूलः ।
 
1042
 
गात्रं कण्डकसंकटं प्रविरलच्छायाभूतः पवा
 
निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्धिनाशक्षमम् ।
बुबूलद्रुम मूलमेति न जनस्तत्तावदास्ता महे
 
अन्येषामपि शांखिनां फलवतां गुप्त्ये वृतिर्जायसे ॥ ५६ ॥
 
T
 
अथ खदिरः ।
 
1043
 
चन्दने विषधरान्सहामहे
 
वस्तु सुन्दरमगुप्तिमत्कुतः ।
 
रक्षितुं बद किमात्मसौष्ठवं
 
वर्धिताः खदिर कण्टकास्त्वया ॥ ५७ ॥
भटर ।
 
1044
 
पदं तदिह नास्ति यज्ञ खदिरैः खरैरावृतं
 
तेपि खदिरा न ये कुटिलकण्टकैरावृताः ।