This page has been fully proofread once and needs a second look.

वृक्षविशेषान्योक्तयः
 

जल्पोप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली
पी

पल्ली
पृष्प्रतिष्ठा हसति निजफ लैस्त्वत्फलालर्द्धि किमन्यत् ॥४८॥
 

कस्यापि ।
 

1035
 

महातरुवीर्वा भवति समूलो वा विनश्यति ।

नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ ४९ ॥
 

कस्यापि ।
 

अथ मधूकः ।
 

1036
 

तत्तेजस्तर गेणेर्निदाघसमये तद्वारि मेघागमे

तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैर्दलैः ।
 

आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना

स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ ५० ॥
 

कस्यापि ।
 

1037
 

मूलादेव फलस्य विस्तृतिभरश्छायाप्यनन्यादृशी

ते यस्य प्रसवाः सुमञ्जुलर सैरानन्दयन्ति प्रजाः ।

स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणेणै-

र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ ५१ ॥
 

कस्यापि ।
 

अथ शाल्मलिः ।
 

1038
 

हंसा: पद्मवनाशया मधुलिह: सौरभ्यगन्धाशया
 

पान्था: स्वादुफलाशया बलिभुजो गृध्राञ्श्च मांसाशया ।

दूरादुन्नतपुष्परागनिक
रैर्निःसार मिथ्योन्नतै
 

रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥५२॥
 

कस्यापि ।
 
१६७
 

1039
 

कायः कण्टकभूषितो न च घनच्छायाकृतः पल्लवाः

पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।