This page has not been fully proofread.

वृक्षविशेषान्योक्तयः
 
जल्पोप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली
पीपृष्टप्रतिष्ठा हसति निजफ लैस्त्वत्फला किमन्यत् ॥४८॥
 
कस्यापि ।
 
1035
 
महातरुवी भवति समूलो वा विनश्यति ।
नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ ४९ ॥
 
कस्यापि ।
 
अथ मधूकः ।
 
1036
 
तत्तेजस्तर गेर्निदाघसमये तद्वारि मेघागमे
तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैर्दलैः ।
 
आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना
स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ ५० ॥
 
कस्यापि ।
 
1037
 
मूलादेव फलस्य विस्तृतिभरछायाप्यनन्यादृशी
ते यस्य प्रसवाः सुमञ्जुलर सैरानन्दयन्ति प्रजाः ।
स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणे-
र्हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ ५१ ॥
 
कस्यापि ।
 
अथ शाल्मलिः ।
 
1038
 
हंसा: पद्मवनाशया मधुलिह: सौरभ्यगन्धाशया
 
पान्था: स्वादुफलाशया बलिभुजो गृध्राञ्च मांसाशया ।
दूरादुन्नतपुष्परागनिक
रैर्निःसार मिथ्योन्नतै
 
रे रे शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥५२॥
 
कस्यापि ।
 
१६७
 
1039
 
कायः कण्टकभूषितो न च घनच्छायाकृतः पलवाः
पुष्पाणि च्युतसौरभाणि न दलश्रेणी मनोहारिणी ।