This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
अथ तालः ।
1030
 
अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा-
हूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः ।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ ४४ ॥
 
कस्यापि ।
 
अथ भूर्जः ।
 
1031
 
दौर्जन्यमात्मनि परं प्रथितं विधात्रा
 
भूर्जद्रुमस्य विफलत्वसमर्पणेन ।
किं चर्मभिर्निशितशस्त्रशताव कृत्तै-
राशां न पूरयति सोपिरंपराणाम् ॥ ४५ ॥
 
भगोविन्दराजस्य ।
 
1032
 
कुर्वन्तु नाम जनतोपकृतिं प्रसून
 
च्छायाफलैर विकलैः मुलमैमास्ते ।
 
सोढास्तु कर्तनरुजः पररक्षणार्थ-
मेकेन भूर्जतरुणा करुणापरेण ॥ ४६ ॥
 
अथाश्वत्थः ।
 
1033
 
-
 
1
 
वतैः सेवितैः किं तैः सत्यश्वत्थेन्यपादपै : ।
 
वर्षितो नरकाद्रक्षेत्स्पृष्टोरिष्टानि हन्ति यः ॥ ४७ ॥
 
माधवमागधस्य ।
 
अथ न्यग्रोधः ।
 
1034
 
श्रीवैद्यभानुपण्डितस्य ।
 
विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
ज्यमोध क्रोधमन्तः प्रकटयसि न चेइच्मि किंचित्तदल्पम् ।