शार्ङ्गधरपद्धतिः /180
This page has been fully proofread once and needs a second look.
अथ कदली ।
1025
तालीतरोरनुपकारि फलं फलित्वा
लज्जावशादुचित एव विनाशयोगः ।
एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
पाणान्निजाञ्
कस्यापि ।
अथ द्राक्षा ।
1026
पे न भवति हानिः परकीयां चरति रासभे द्राक्षाम् ।
असमञ्जसं हि दृष्ट्वा तथापि परितप्यते चेतः ॥ ४० ॥
कस्यापि ।
1027
दासेरकस्य दासीयं बदरी यदि रोचते ।
एताव
कर्पूरकवेः ।
अथ दाडिमम् ।
1028
१६५
आ पुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं
हंहो दाडिम तावदेव सहसे वृद्
यावन्नैति परोपभोगसहतामेषा ततस्तां तथा
ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाति
श्री मोजदेवस्य ।
अथ नालिकेरः ।
1029
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नालिकेरा नराणाम् ।
ददति जलमनल्
नहि कृत
कस्