This page has been fully proofread once and needs a second look.

अनुक्रमणिका

अथानुक्रमणिका ॥ २ ॥

13

क्रियतेनुक्रमः स्पष्ट: सुबोधार्थं सुभाषिते ।
अत्र तु प्रथमं ज्ञेयं कविवंशस्य वर्णनम्[^] ॥ १ ॥

14

ततोप्यनुक्रमो ज्ञे[^२]यो नमस्कृत्याशिषौ तथा[३-४]
सुभाषिते च काव्ये च शंसा[^५-६] सामान्यवर्णके[^७] ॥ २ ॥

15
 
विशिष्टकविशंसा च[^८] निन्दा त्र निन्दा व कुकवेस्ततः[^९]
प्रशंसा पण्डितस्यापि[^१०] निन्दा स्याच्च कुपण्डिते[^११] ॥ ३ ॥

16

प्रशंसा महतां ज्ञेया[^१२] धीराणां च प्रशंसनम्[^१३]
प्रशंसा सज्जनस्यापि[^१ प्रशंसा च मनस्विनः ॥ ] प्रशंसा च मनस्विनः[^१५] ॥ ४ ॥

17

अथोदारप्रशंसा स्याच्छंसा[^१६] तेजस्विनस्ततः[^१७]
गुणप्रशंसा[^१८] संतोषे प्रशंसा[^१९] संगतौ तथा[^२०] ॥ ५ ॥

18

धनप्रशंसा विज्ञेया[^२१] निन्दा दुर्जनजा तथा[^२२]
ततः कृपणनिन्दा स्यान्निन्दा[^२३] याचकजा तथा[^२४] ॥ ६ ॥

19

दरिद्रनिन्दा विज्ञेया[^२५] मूर्खनिन्दा ततः परम्[^२६]
तृष्णानिन्दा[^२७] लोभनिन्दा[^२८] दैवाख्यानं ततः परम्[^२९] ॥ ७ ॥

20

उद्यमाख्यानमपरं[^३० प्रकीर्णाख्यानकं तथा[^३१]
समस्याख्यानमपरं[^३२] प्रहेल्यादिप्रशंसनम्[^३३] ॥ ८ ॥

21

क्रियागुप्तादिकं तद्वत्प्रश्नोत्तरमतः[^३४] परम्[^३५] परम्
अथ जाति: समाख्याता[^३६] सदाचारस्ततः परम्[^३७] ॥ ९ ॥