This page has been fully proofread once and needs a second look.

१६२
 
शार्ङ्गधरपद्धतिः
 

अथ मल्लिका ।
 

1010
 

न च गन्धवहेन चुम्बिता
 

न च पीता मधुपेन मल्लिका ।

पिहितैव कठोरशाखया
 

पारणामस्य जगाम गोचरम् ॥ २४ ॥

अथ केतकी ।
 

1011
 

रोलम्बस्य चिराय केतकिपरिष्वङ्गेष्वभङ्गो रसः

मुज्ञातं त केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् ।

जानात्येव मिथोनुरागमनयोः सर्वोपि नैसर्गिकं

प्रत्यूहाय दलेषु विधिक्समभवन्मर्माविधः कण्टकाः ॥ २५॥
 

कस्यापि ।
 

1012
 

पत्राणि कण्टकशतैः परिवेष्टितानि
 

वार्तापि नास्ति मधुनो रजसान्धकारः ।

आमोदमात्ररसिकेन मधुव्रतेन
 

नालोकितानि तत्र केतकि दूषणानि ॥ २६ ॥
 

कम्यापि '
 

1013
 

एतासु केतकि लतासु विकासिनीषु
 

सौभाग्यमद्भुततरं भवती विबिभर्ति ।
 

यत्कण्ट कैर्व्यथितमात्मवपुर्न जानं-

स्त्वामेत्र सेवितुमुपक्रमते द्विरेफः ॥ २७ ॥
 
.
 

श्रीमहादेवस्य ।
 

अथ पाटला ।
 

1014
 

पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः ।

सैवेयमिति यथाभूत्प्रतीतिरस्यान्यपुष्पेषु ॥ २८ ॥

शार्ङ्गधरम्य ।