This page has not been fully proofread.

१६२
 
शार्ङ्गधरपद्धतिः
 
अथ मल्लिका ।
 
1010
 
न च गन्धवहेन चुम्बिता
 
न च पीता मधुपेन मलिका ।
पिहितैव कठोरशाखया
 
पारणामस्य जगाम गोचरम् ॥ २४ ॥
अथ केतकी ।
 
1011
 
रोलम्बस्य चिराय केतकिपरिष्वङ्गेष्वभङ्गो रसः
मुज्ञातं वत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् ।
जानात्येव मिथोनुरागमनयोः सर्वोपि नैसर्गिकं
प्रत्यूहाय दलेषु विक्समभवन्मर्माविधः कण्टकाः ॥ २५॥
 
कस्यापि ।
 
1012
 
पत्राणि कण्टकशतैः परिवेष्टितानि
 
वार्तापि नास्ति मधुनो रजसान्धकारः ।
आमोदमात्ररसिकेन मधुव्रतेन
 
नालोकितानि तत्र केतकि दूषणानि ॥ २६ ॥
 
कम्यापि '
 
1013
 
एतासु केतक लतासु विकासिनीषु
 
सौभाग्यमद्भुततरं भवती विभर्ति ।
 
यत्कण्ट कैर्यथितमात्मवपुर्न जानं-
स्त्वामेत्र सेवितुमुपक्रमते द्विरेफः ॥ २७ ॥
 
.
 
श्रीमहादेवस्य ।
 
अथ पाटला ।
 
1014
 
पाटलया वनमध्ये कुसुमितया मोहितस्तथा भ्रमरः ।
सैवेयमिति यथाभूत्यतीतिरस्यान्यपुष्पेषु ॥ २८ ॥
शार्ङ्गधरम्य ।