This page has been fully proofread once and needs a second look.

वृक्षविशेषान्योक्तयः
 

1005
 

मृदूनां स्वादूनां लघुरपि फलानां न विभव-

स्तवाशोक स्तोकः स्तबकमहिमा सोप्यसुरभिः ।

यदेतोतन्नो तन्वीकरचरणलावण्यसुभगं
 

प्रवालं बालं स्यात्तरुषु सकलङ्कः किमपरः ॥ १९ ॥
 

सरस्वतीकुटुम्बस्य ।
 

अथ मालती ।
 

1006
 

किं मालतीकुसुम तास्म्यसि निष्ठुरेण
 

केनापि यक्त्किल विलूनमितो लतासात् ।
 
ग्रात् ।
लोकोत्तरेण विलसद्गुणगौरवेण
 

को नामुना शिरसि नाम करिष्यति त्वाम् ॥ २० ।

रमेयस्य ।
 
ग्मैयस्य ।
1007
 
श्

म्
रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं

न चान्येभ्यो रूपे भवति कुसुमेभ्योधिकतरम् ।

प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण

प्रवीणेणैरामोदैर्भवति जगतो मौलिनिलयम् ॥ २१ ॥
 

कस्यापि ।
 

1008
 

भवति हृदयहारी कोपि कस्यापि हेतु

र्न खलु गुणविशेष: प्रेमबन्धोपयोगी ।

किसलयितवनान्ते कोकिलालापरस्बे
म्ये
विकसति न वसन्ते मालतीकोत्र हेतुः ॥ २२ ॥
 

कस्यापि ।
 
१६१
 

1009
 

कुसुमस्तब कैर्नम्राः सन्त्येव परितो लताः ।
 

तथापि भ्रमरभ्रान्तितिं हरन्येकैव मालती ॥ २३ ॥
 

कस्यापि ।