This page has not been fully proofread.

वृक्षविशेषान्योक्तयः
 
1005
 
मृदूनां स्वादूनां लघुरपि फलानां न विभव-
स्तवाशोक स्तोकः स्तबकमहिमा सोप्यसुरभिः ।
यदेतो तन्वीकरचरणलावण्यसुभगं
 
प्रवालं बालं स्यात्तरुषु सकलङ्कः किमपरः ॥ १९ ॥
 
सरस्वतीकुटुम्बस्य ।
 
अथ मालती ।
 
1006
 
किं मालतीकुसुम तास्यसि निष्ठुरेण
 
केनापि यक्किल विलूनमितो लतासात् ।
 
लोकोत्तरेण विलसद्गुणगौरवेण
 
को नामुना शिरसि नाम करिष्यति त्वाम् ॥ २० ।
नरमेयस्य ।
 
1007
 
श्रदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं
न चान्येभ्यो रूपे भवति कुसुमेभ्योधिकतरम् ।
प्रसूनं मालत्यास्तदपि हृदयाह्लादकरण
प्रवीणेरामोदर्भवति जगतो मौलिनिलयम् ॥ २१ ॥
 
कस्यापि ।
 
1008
 
भवति हृदयहारी कोपि कस्यापि हेतु
र्न खलु गुणविशेष: प्रेमबन्धोपयोगी ।
किसलयितवनान्ते कोकिलालापरस्बे
विकसति न वसन्ते मालतीकोत्र हेतुः ॥ २२ ॥
 
कस्यापि ।
 
१६१
 
1009
 
कुसुमस्तब कैर्नम्राः सन्त्येव परितो लताः ।
 
तथापि भ्रमरभ्रान्ति हरन्येव मालती ॥ २३ ॥
 
कस्यापि ।