This page has not been fully proofread.

सामान्यवृक्षान्योक्तयः
 
हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकषण-
क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ १ ॥
 
भवन्तज्ञानवर्मणः ।
 
972
 
छाया सुप्तमृगः शकुन्तनिवर्विष्ठाविलिप्तच्छदः
कीरैरावृतकोटर: कपिकुलैः स्कन्धे कृतप्रश्रयः ।
विस्रब्धं मधुपैर्निपीतकुसुमः लाग्यः स एकस्तरु-
र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोन्ये द्रुमाः ॥ २ ॥
 
बीजकस्य ।
 
973
 
शाखा शतचितवियतः सन्ति क्रियन्तो न कानने तरवः ।
रिमलभरमिलदलिकुलदलितदला: शाखिनो विरलाः ॥३॥
श्रीवैद्यमानुपण्डितस्य ।
 
974
 
गतास्ते विस्तीर्णस्तबकभर सौरभ्यलहरी-
परीतव्योमान: प्रकृतिगुरवः केपि तरत्रः ।
इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-
दमी वल्मीकास्ते भुजगकुललीलावसतयः ॥ ४ ॥
 
975
 
तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः ।
मार्गस्थस्तरुरेक: कियतां संतापमपनयति ॥ ५ ॥
प्रत्ययैः पत्रनिचयैस्तरुयैरेव शोभितः ।
जहाति जीर्णीस्तानेव किं वा चित्रं कुजन्मनः ॥ ६ ॥
 
१५५
 
J
 
976
 
रोलम्बैर्न विलम्बितं विघटितं धूमाकुलै: कोकिलै-
मयूरैश्चलितं पुरैव रभसा कीरैरवीरैर्गतम् ।
 
एकेनापि सपलवेन तरुणा दावानलोपलवः
 
सोढः को न विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥७॥