This page has been fully proofread once and needs a second look.



इह द्रङ्गे नान्यस्तव गुणसमानस्तदधुना
धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ६ ॥
967
न ध्वानं कुरुषे न यासि विकटं नोच्चैर्वहस्याननं
दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे ।
किं तु त्वं वसुधातलैकधवल स्कन्धाधिरूढे भरे
तीराण्युच्चतटीविटङ्कविषमाण्युल्लन्ङ्घयन्वीक्ष्यसे ॥ ७ ॥

968

यस्यादौ व्रजमण्डनस्य बहतो गुर्वी धुरं धैर्यतो
धोधौरेयै: प्रगुणीकृतो न युगपत्स्कन्धः समस्तैरपि ।
तस्यैव शृंश्लथकम्बलस्य धवलस्योत्थापने सांप्रतं
द्रङ्गेत्रैव जरावसादिततनोग:र्गोः पुण्यमुझेद्घोष्यते ॥ ८ ॥

969

एतानि बालधवल प्रविहाय कामं
गोष्टाठाङ्गणे तरलतर्कचेष्टितानि ।
स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो
नेतव्यतामुपगतोस्ति तवैष भारः ॥ ९ ॥

370

न खनति खुरैः क्षोणीपृष्ठं न नदेर्दति सादरं
प्रकृतिपरुषं प्रेक्ष्याप्यमेग्रे न कुप्यति गोचरम् ।
वहति च धुरं धुर्यो धैर्यादनुद्धतकंधरो
गातेगति गुणिनः कार्योयौदार्यात्परानतिशेरते ॥१०॥

केषामप्येते .

----------------

अथ सामान्यवृक्षान्योक्तयः ॥ ५८ ॥

971

कि
किं जातोसि चतुष्पथे घनतरं छन्नोसि किं छायया
छन्न श्रेचेत्फलितोसि किं फलभरैराद्योसि किं संनतः ।