This page has been fully proofread once and needs a second look.

करणा
अथ करभा
न्योक्तयः
 
अथ करमान्योक्तयः
॥ ५६ ॥
 

950
 

वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।

करभस्याशुगत्यैत्र छादिता दोषसंहतिः ॥ १ ॥
 

भल्लटस्य ।
 

951
 

कुमुदशबलैः फुल्लाम्भोजैः सरोभिरलंकृतां

मरकतमणिश्यामां राष्पैर्विहाय वनस्थलीम् ।

स्मरति करभो यद्वृक्षाणां चरन्मरुजन्मनां

परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २॥
 

जीवनायकस्य ।
 

952
 

यस्मिन्नुच्चैर्विषमगहनान्तर्गता स्वादुवल्ली

स्वेच्छं भुक्ता सरलितगले नात्मचेतोनुलग्ना ।

तत्तारुण्यं करभ गलितं कुत्र ते प्राग्विलासा

यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ ३ ॥
 

953
 

करभदयिते योसौ पीलुस्त्वया मधुलुब्धया

व्यपगतघनच्छा यस्त्यक्तो न सादर मीक्षितः ।

चलकिसलयैः सोपीदानीं प्ररूढनवाङ्कुरः

करभदयिता वृन्दैरन्यैः सुखं परिभुज्यते ॥ ४ ॥
 

954
 

चिन्तां मुञ्च गृहाण पल्लवमिदं प्लक्षस्य शालस्य वा

गाङ्गस्यास्य जलस्य चन्द्रवपुषो गण्डूषमेकं पिब ।

जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो

म्या: पीलुशमीकरीरबदरीकृकूजत्कपोताकुलाः ॥ ५॥
 

955
 

यस्यासीन्नवपीलुपत्त्रबदरमाग्रासोपि संतुष्टये

दीर्वाघाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि !
 
१५१