This page has not been fully proofread.

करणान्योक्तयः
 
अथ करमान्योक्तयः ॥ ५६ ॥
 
950
 
वपुर्विषमसंस्थानं कर्णज्वरकरो रवः ।
करभस्याशुगत्यैत्र छादिता दोषसंहतिः ॥ १ ॥
 
भल्लटस्य ।
 
951
 
कुमुदशबलैः फुल्लाम्भोजैः सरोभिरलंकृतां
मरकतमणिश्यामां राष्पैविहाय वनस्थलीम् ।
स्मरति करभो यद्वृक्षाणां चरन्मरुजन्मनां
परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ २॥
 
जीवनायकस्य ।
 
952
 
यस्मिन्नुचैर्विषमगहनान्तर्गता स्वादुवल्ली
स्वेच्छं भुक्ता सरलितगले नात्मचेतोनुलना ।
तत्तारुण्यं करभ गलितं कुत्र ते प्राग्विलासा
यत्स्वाधीनं यदपि सुलभं तेन तुष्टिं विधेहि ॥ ३ ॥
 
953
 
करभदयिते योसौ पीलुस्त्वया मधुलुब्धया
व्यपगतघनच्छा यस्त्यक्तो न सादर मीक्षितः ।
चलकिसलयैः सोपीदानीं प्ररूढनवाङ्कुरः
करभदयिता वृन्दैरन्यैः सुखं परिभुज्यते ॥ ४ ॥
 
954
 
चिन्तां मुञ्च गृहाण पल्लवमिदं प्लक्षस्य शालस्य वा
गाङ्गस्यास्य जलस्य चन्द्रवपुष गण्डूषमेकं पिब ।
जीवन्द्रक्ष्यसि ताः पुनः करभ हे दासेरकीया भुवो
दम्या: पीलुशमीकरीरबदरीकृजत्कपोताकुलाः ॥ ५॥
 
955
 
यस्यासीन्नवपीलुपचबदरमासोपि संतुष्टये
दीर्वाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि !
 
१५१