This page has been fully proofread once and needs a second look.

१५०
 
शार्ङ्गधरपद्धतिः
 

945
 

वसन्त्यरण्येषु चरन्ति दूर्वा
वां
पिन्ति तोयान्यपरिग्रहाणि ।
 

तथापि वध्या हरिणा नराणां
 

को लोकमाराधयितुं समर्थः ॥ ९ ॥
 
946
 

मुक्तापीडस्य ।
 

946
आ: कष्टं वनवाससाम्यकृतया सिद्धाश्रमश्रद्धया

हींल्लीं बालकुरङ्ग संप्रति कुतः प्राप्नोसि मृत्योर्मुखम् ।

यत्राने ककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित-

स्रोनोतोभिः परिपूरयन्ति परिखामुामुड्डामरा: पामराः ॥ १० ॥
 
चि

बि
ल्हणस्य ।
 

947
 

स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता

भङ्गप्रस्रुतदुग्धविबिन्दुमधुरा शालेर्नवा मञ्जरी ।

निःश्वासानलदग्धकोमलतूतृणप्रख्यापितान्तर्व्यथ-

स्तामेव प्रतिवासरं सुनिरिव ध्यायन्त्रने शुन्यातेष्यति ॥ ११ ॥
 

धर्मकीर्तेः
 

948
 

सेयं स्थली नवतृणाङ्कुरजालमेत-

स्मेयं मृगीति हृदि जातमदः कुरङ्गः ।
 

नैवं तु वेत्ति यदिहान्तरितो लताभि-

रायाति सज्जितकटोरशरः किरातः ॥ १२ ॥
 

इन्द्रकयेः ।
 
वेः ।
949
 

रोमन्थमारचय मन्थर मेत्य निद्रां
 

मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।
 

दूरे स पामरजनो मुनयः किलेते

निष्कारणं हरिणपोत विबिभेषि कस्मात् ॥ १३ ॥
 

धर्मवर्धनस्य ।