This page has been fully proofread once and needs a second look.

हरिणान्यो क्तयः
 

939
 

इह किं कुरङ्गशावक केदारे कमलमञ्जरीं त्यजतिसि

तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोयम् ॥ ३ ॥
 

940
 

छित्वा पाशमपास्य कूटरचनां भङाङक्ता बलाद्वागुरा
दूरं वनात् ।
 
रां
पर्यन्तामिग्निशिखाकलापजटिलान्निःसृत्य
दूरं वनात् ।
व्याधानां शरगोचरादतिजवेनोत्पत्य गच्छन्मृगः

कूपान्त: पतितः करोनिति विगुणे किं वा विधौ पौरुषम् ॥ ४ ॥
 

941
 

द्रुततरमितो गच्छन्माप्राणैः कुरङ्ग वियुज्यसे

किमिति वलितप्ग्रीत्रंवं स्थित्वा मुहुर्मुहुरीक्षसे ।

विदधति हतव्याधानां ते मनागपि नार्द्रतां

कठिनमनसा मेषामेते विलोकितविभ्रमाः ॥ ५ ॥
 

942
 

स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं-
स्तूपा

स्तृषार्
त: सारङ्गो विरमाने न विमति न खिन्नेपि मनसि ।

अजानानस्तत्त्रंवं न स मृगयतेन्यत्र सरसी-

मभूमौ प्रत्याशा न च फलाने विलति विघ्नं च कुरुनेते ॥ ६ ॥
 

943
 

अल्पीयः स्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति-
ही

र्द्वा
रे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।

हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना

कि भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुगःराः शातिताः ॥ ७ ॥
 

944
 

सारङ्गो न लतागृहेषु रमते नो पांसुले भूतले

नो रम्यासु वनोपकण्हरितच्छायासु शीतास्वपि ।

तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं

शैलेन्द्रोदरकंदरासु गतधीः शृङ्गावशेषः स्थितः ॥ ८ ॥
 

केषामध्प्येते ।
 
१४९