This page has not been fully proofread.

हरिणान्यो क्तयः
 
939
 
इह किं कुरङ्गशावक केदारे कमलमञ्जरीं त्यजति ।
तृणधन्वा तृणबाणस्तृणघटितः कपटपुरुषोयम् ॥ ३ ॥
 
940
 
छित्वा पाशमपास्य कूटरचनां भङा बलाद्वागुरा
दूरं वनात् ।
 
पर्यन्तामिशिखाकलापजटिलान्निःसृत्य
व्याधानां शरगोचरादतिजवेनोत्पत्य गच्छन्मृगः
कूपान्त: पतितः करोनि विगुणे किं वा विधौ पौरुषम् ॥ ४ ॥
 
941
 
द्रुततरमितो गच्छन्माणैः कुरङ्ग वियुज्यसे
किमिति वलितप्रीत्रं स्थित्वा मुहुर्मुहुरीक्षसे ।
विदधति हतव्याधानां ते मनागपि नाईतां
कठिनमनसा मेषामेते विलोकितविभ्रमाः ॥ ५ ॥
 
942
 
•स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरं-
स्तूपात: सारङ्गो विरमाने न विनेपि मनसि ।
अजानानस्तत्त्रं न स मृगयतेन्यत्र सरसी-
मभूमौ प्रत्याशा न च फलाने विनं च कुरुने ॥ ६ ॥
 
943
 
अल्पीयः स्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति-
हीरे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।
हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
कि भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुगः शातिताः ॥ ७ ॥
 
944
 
सारङ्गो न लतागृहेषु रमते नो पांसुले भूतले
नो रम्यासु वनोपकण्डहरितच्छायासु शीतास्वपि ।
तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
शैलेन्द्रोदरकंदरासु गतधीः शृङ्गावशेषः स्थितः ॥ ८ ॥
 
केषामध्येते ।
 
१४९