This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

 
923
 

 
तापोपां नापगतस्तृपाषापि न कृशा धौता न धूली तनो-
ने

र्न
स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।

दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी

प्रारब्धो मधुपैर कारणयो झंकारकोलाहलः ॥ ६ ॥
 

लक्ष्मणसेनस्य ।
 

924
 

नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः

सिंहेनापि न लङ्घिता किमपरं यस्योद्धता पद्धतिः ।

कष्टं सोपि कदर्थ्यते करिवरः स्फारारवैः फेरवै-

रापातालगभीरपङ्कपटलीमग्रोद्य भग्नोद्य भनोद्यमः ॥ ७ ॥
 

बिल्हणस्य ।
 

925
 

भो भोः करीन्द्र दिवसानि कियन्ति ताव-

दस्मिन्मरौ समतिवाय कुत्रचित्त्वम् ।

रेवाजलैर्निजकरेणुकर प्रभुक्तै-
-

र्भूयः शमं गमयितासि निदाघदाहम् ॥ ८ ।
 

गोविन्दराजस्व ।
 
य ।
926
 
पड़े
 

न गृह्णाति प्ग्रासं नवकमलकिंजल्किनि जले
न पड़े

न पङ्के
वाहुाह्लादं व्रजति बिसभङ्गार्धशले ।

प्रगल्भप्रेमार्द्रामपि विषहते नान्यकरिणीं

स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ९ ॥
 

927
 

पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
पाङ्गा

पंकांका
नि सरांसि गण्डकणक्षोदक्षताः शाखिनः ।

प्राप्येदं करिपोत
कैर्विधिवशाच्छार्दूलशुशून्यं वनं
 

तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ १० ॥