This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
923
 
तापो नापगतस्तृपापि न कृशा धौता न धूली तनो-
ने स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
प्रारब्धो मधुपैर कारण सयो झंकारकोलाहलः ॥ ६ ॥
 
लक्ष्मणसेनस्य ।
 
924
 
नाभूवन्भुवि यस्य कुत्रचिदपि स्पर्धाकराः कुञ्जराः
सिंहेनापि न लगता किमपरं यस्योद्धता पद्धतिः ।
कष्टं सोपि कदर्थ्यते करिवरः स्फारारवैः फेरवै-
रापातालगभीरपङपटलीमनोद्य भनोद्यमः ॥ ७ ॥
 
बिल्हणस्य ।
 
925
 
भो भोः करीन्द्र दिवसानि कियन्ति ताव-
दस्मिन्मरौ समतिवाय कुत्रचित्त्वम् ।
रेवाजलैर्निजकरेणुकर प्रभुक्तै-
-
र्भूयः शमं गमयितासि निदाघदाहम् ॥ ८ ।
 
गोविन्दराजस्व ।
 
926
 
पड़े
 
न गृह्णाति प्रासं नवकमलकिंजल्किनि जले
न पड़े वाहुादं व्रजति बिसभङ्गार्धशवले ।
प्रगल्भप्रेमामपि विषहते नान्यकरिणीं
स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ९ ॥
 
927
 
पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
पाङ्गानि सरांसि गण्डकपणक्षोदक्षताः शाखिनः ।
प्राप्येदं करिपोत
कैर्विधिवशाच्छार्दूलशुन्यं वनं
 
तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पायते ॥ १० ॥