This page has been fully proofread once and needs a second look.

१२४
 
शार्ङ्गबरपद्धतिः
 

913
 
मा

ग्रा
माणामुपशल्यसीमनि मदोद्रेकस्फुरत्सौष्ठवाः

फेत्कारध्वनिमुद्गिरन्ति बहवः संभूय गोमायवः ।

सोन्यः कोपि घनाघनध्वनिधनः पारीन्द्रगुञ्जारवः
गुप्य

शुष्यद्
गण्डमलोलगुशुण्डमचलत्कर्णं गजैर्यः श्रुतः ॥ १४ ॥
 

रल्
हणस्य ।
 

914
 

एण: क्रीडति सूकरश्च खनति द्वीपी च गर्वायते

क्रोष्टा क्रन्दति बलवल्गते च शशको वेगानुरूद्गुरुर्धावति ।

निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया

हंहो सिंह विना त्वयाद्य विपिने की
 
दृग्दशा वर्तते ॥ १५ ॥
कस्यापि ।
915
 
॥ १५ ॥
 
कस्यापि ।
 

रे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोठंलं वह
-
न्वन्यानामवलम्बनं वनमिदं भकुंन्क्तुं यदुत्कण्ठते ।

दृष्टस्तत्किमहो महोन्नतधराधौरेयधात्रीधर-

प्रस्थप्रस्थित मैमेघयूथमथनोत्कण्ठी न कण्डीरवः ॥ १६ ॥
 

बिल्हणस्य ।
 

916
 

यस्यावन्ध्यरुपःषः प्रतापत्रसतेर्नादेन धैर्यदुद्रुहा

शुष्यन्ति स्म महप्रवाहसरितः सद्योपि दिग्दन्तिनाम्
दे

दै
वात्कष्टदशावशं गतवतः सिंहस्य तस्याचुधुना

कर्त्येव करेण केसरसटाभारं जरत्कुञ्जरः ॥ १७ ॥
 

कस्यापि ।
 

917
 

यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोप्यन्तिकं

नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् ।

तस्मिन्कौतुर्किना त्वया करिपतीतौ लुप्ने कपोलस्थली-

भृङ्गः कैंकैसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ १८ ॥
 

कस्यापि !