This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

899
 

घनसंतमसमलीमसदशदेिशि निशि यद्विराजसि तदन्यत् ।

कीटमणे दिनमधुना तरणिकरान्तरितसितकिरणम् ॥ ४ ॥
 

भल्लदस्य ।
 
૧૪૨
 
टस्य ।
----------------
अथ सिंहान्योक्तयः ॥ ५३ ॥
 

900
 

एकोहमसहायोहं कृशोहमपरिच्छदः ।
 
स्व

स्वप्
नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ १ ॥
 

कस्यापि ।
 

901
 

मृगेन्द्रं वा मृगारिं वा इयं व्याहरतां जनः ।
तस्य इ

तस्य द्व
यमपि न्व्रीडा क्रीडादालदलितदन्तिनः ॥ २ ॥
 

902
 

मृगेभ्यो रक्ष्यते क्षेत्रं नरैस्तृणमयैरपि ।

सिंहाक्रान्तं पुनर्मू न हयैर्न च दन्तिभिः ॥ ३ ॥
 

903
 

मृगैर्नष्टं शशैर्लीनं राहैर्वलितं रुपा ।
षा ।
हयानां देहेषितं श्रुत्वा सिंहै: पूर्ववदासितम् ॥ ४ ॥
 

904
 

हरिरलसविलोचन: सहेलं
 

बलमवलोक्य पुनर्जगाम निद्राम् ।

अधिगतपतिविक्रमास्तभीति-
र्न
 

र्न
तु वनितास्य विलोकयांत्रकार ॥ ५ ॥
 
2

9
05
 

एकाकिनेनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।

सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ ६ ॥
 

केषामध्प्येते ।
 

906
 

नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः

सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धेते ।