This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
899
 
घनसंतमसमलीमसदशदेिशि निशि यद्विराजसि तदन्यत् ।
कीटम दिनमधुना तरणिकरान्तरितसितकिरणम् ॥ ४ ॥
 
भल्लदस्य ।
 
૧૪૨
 
अथ सिंहान्योक्तयः ॥ ५३ ॥
 
900
 
एकोहमसहायोहं कृशोहमपरिच्छदः ।
 
स्वनेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ १ ॥
 
कस्यापि ।
 
901
 
मृगेन्द्र वा मृगारिं वा इयं व्याहरतां जनः ।
तस्य इयमपि न्रीडा क्रीडादालतदन्तिनः ॥ २ ॥
 
902
 
मृगेभ्यो रक्ष्यते क्षेत्रं नरैस्तृणमयैरपि ।
सिंहाक्रान्तं पुनर्मूद न हयैर्न चदन्तिभिः ॥ ३ ॥
 
903
 
मृगैर्नष्टं शशैलीनं बरालित रुपा ।
हयानां देषितं श्रुत्वा सिं: पूर्ववदासितम् ॥ ४ ॥
 
904
 
हरिरलसविलोचन: सहेलं
 
बलमवलोक्य पुनर्जगाम निद्राम् ।
अधिगतपतिविक्रमास्तभीति-
र्न
 
तु वनितास्य विलोकयांत्रकार ॥ ५ ॥
 
205
 
एकाकिने वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
सत्त्वोत्कटे मृगपतौ राजेति गिरः परिणमन्ति ॥ ६ ॥
 
केषामध्येते ।
 
906
 
नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः
सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धेते ।