This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः
 

काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्रे ॥ ९ ॥
 

के पामध्षामप्येते
 

---------------
अथ बकान्योक्तयः ॥ ५१ ॥
 

889
 

नालेनेव स्थित्वा पादेनैकेन कुञ्चितयांग्रीवम् ।

जनयति कुमुदभ्रान्तितिं वृद्धको वालमत्स्यानाम् ॥ १ ॥
 

वृद्धेः ।
 

890
 

बकः सहसैव विपन्नः
 
गा

शा
ठ्यमहो क्व नु तद्गतमस्य ।

साधु कृतान्त न कश्चिदपि त्वां

वञ्चयितुं शो सुशठोपि समर्थः ॥ २ ॥
 

891
 

बकोट वूमस्यांब्रूमस्त्वां लघुनि सरसिका क्वापि शरै-
स्तत्र

स्तव
न्याय्या वृत्तिर्न पुनरवगाहुंढुं समुचितः ।

इतश्चेतश्चाभ्रंलिंलिहलहरिहेलातरलित-

क्षितिघ्रयासग्रासैग्रहिलतियोःमिपोतः पतिरामरपाम् ॥ ३ ॥
 

892
 

न कोकिलानामित्र मञ्जु गुञ्जितं

न लब्लास्यानि गतानि हंसवत् ।

बर्हिणानामित्र चित्रपक्षता
 

 

गुणस्तथाप्यास्त के बकव्रतम् ॥ ४ ॥
 

893
 

जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्कुरै-

र्न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिर्न बावाचः कला ।

जीवन्सत्ववधत्ववधेन बाह्यधवलो भ्राम्यन्सगर्वं पुन-

र्
मिथ्येयैवोन्नतकंधरः शठवको हंसै: सह स्पर्धते ॥ ५ ॥