This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः
 
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्चरे ॥ ९ ॥
 
के पामध्ये ।
 
अथ बकान्योक्तयः ॥ ५१ ॥
 
889
 
नालेनेव स्थित्वा पादेनैकेन कुचितयांवम् ।
जनयति कुमुदभ्रान्ति वृद्धवको वालमत्स्यानाम् ॥ १ ॥
 
वृद्धेः ।
 
890
 
एप बकः सहसैव विपनः
 
गाठ्यमहो क नु तहतमस्य ।
साधु कृतान्त न कश्चिदपि त्वां
वञ्चयितुं शोपि समर्थः ॥ २ ॥
 
891
 
बकोट वूमस्यां लघुनि सरसिकापि शकरै-
स्तत्र न्याय्या वृत्तिर्न पुनरवगाहुं समुचितः ।
इतश्चेतश्चाभ्रंलिंहलहरिहेलातरलित-
क्षितिघ्रयासक महिलतियोः पतिराम ॥ ३ ॥
 
892
 
न कोकिलानामित्र मञ्जु गुञ्जितं
न लब्लास्यानि गतानि हंसवत् ।
बर्हिणानामित्र चित्रपक्षता
 

 
गुणस्तथाप्यास्त के बकव्रतम् ॥ ४ ॥
 
893
 
जातिस्तस्य न मानसे न शुचिभिर्वृत्तिर्मृणालाङ्करै-
र्न ब्रह्मोहनेन निर्मलयशःप्राप्तिर्न बाचः कला ।
जीवन्सत्ववधन बाह्यधवलो भ्राम्यन्सगर्व पुन-
मिथ्येवोन्नतकंधरः शठवको हंसै: सह स्पर्धते ॥ ५ ॥