This page has been fully proofread once and needs a second look.

काकान्योक्तयः
 
882
 

आ मरणादपि विरुतं कुर्वाणा: स्पर्धया सह मयूरैः ।

कि जानन्ति वराकाः काका: केकारवं कर्तुम् ॥ ३ ॥
 

883
 

तुल्यवर्च्छदः कृष्णः कोकिलै: सह संगतः ।

केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ४ ॥
 

884
 

रूक्षस्यामधुरस्य चातिमलिनच्छायस्य वृधृष्टस्य च

क्षुद्रस्य क्षतिकारिणोतित्रपलस्याह्लादविच्छेदिनः ।

येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी

प्रीतिस्तत्सदृशं विधेर्विलसितं निष्पन्नमेतच्चिरात् ॥ ५ ॥
 

885
 
१३९
 

प्रत्यङ्गणं प्रतितरु प्रतिवारितीरं

काकाश्चरन्ति चलचञ्चुपुटा रटन्तः ।

ना यान्ति तुतृप्रितिमथ मण्डितपुण्डरीक-

खण्डे वसन्नहह तृप्यति राजहंसः ॥ ६ ॥
 

886
 

कृष्णं वपुर्वहतु चुम्तु सत्फलानि

रम्येषु संचरतु नृचूतवनान्तरेषु ।
पु

पुं
स्कोकिलस्य चरितानि करोतु का
मं
काकः कलत्रध्वनिविधौ ननु काक एवं ॥ ७ ॥
 

887
 
कि

किं
केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वर
:
किं वा हंस इवाङ्गनागतिगुरुः किं कीरबाउकःवत्पाठक:

किं वा हन्त शकुन्तपालिपिकवत्कर्णामृतस्यन्दनः

काक: केन गुणेन काञ्चनमये व्यापारितः पञ्चरे ॥ ८ ॥
 
888
 

888
अत्रस्थ: सखि लक्षयोजनगतस्यापि प्रियस्थायागमं

वेच्त्त्याख्याति च पिधिक्काछुकादय सेसमे सर्वे पठन्तः शाः शठाः