This page has not been fully proofread.

काकान्योक्तयः
 
882
 
आ मरणादपि विरुतं कुर्वाणा: स्पर्धया सह मयूरैः ।
कि जानन्ति वराकाः काका: केकारवं कर्तुम् ॥ ३ ॥
 
883
 
तुल्यवर्गच्छदः कृष्णः कोकिलै: सह संगतः ।
केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ४ ॥
 
884
 
रूक्षस्यामधुरस्य चातिमलिनच्छायस्य वृष्टस्य च
क्षुद्रस्य क्षतिकारिणोतित्रपलस्याह्लादविच्छेदिनः ।
येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी
प्रीतिस्तत्सदृशं विधेविलसितं निष्पन्नमेतच्चिरात् ॥ ५ ॥
 
885
 
१३९
 
प्रत्यङ्गणं प्रतितरु प्रतिवारितीरं
काकाश्चरन्ति चलचञ्चुपुटा रटन्तः ।
ना यान्ति तुप्रिमथ मण्डितपुण्डरीक-
खण्डे वसन्नहह तृप्यति राजहंसः ॥ ६ ॥
 
886
 
कृष्णं वपुर्वहतु चुम्वतु सत्फलानि
रम्येषु संचरतु नृतवनान्तरेषु ।
पुस्कोकिलस्य चरितानि करोतु काम
काकः कलत्रनिविधौ ननु काक एवं ॥ ७ ॥
 
887
 
कि केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वर
किं वा हंस इवाङ्गनागतिगुरुः किं कीरबाउकः ।
किंवा हन्त शकुन्तपालिपिकवत्कर्णामृतस्यन्दनः
काक: केन गुणेन काञ्चनमये व्यापारितः पञ्चरे ॥ ८ ॥
 
888
 
अत्रस्थ: सखि लक्षयोजनगतस्यापि प्रियस्थागमं
वेच्याख्याति च पिक्काइसेसन्तः शाः ।